Facts About bhairav kavach Revealed

Wiki Article

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र



इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः



ಸ್ಕಂಧೌ ದೈತ್ಯರಿಪುಃ ಪಾತು ಬಾಹೂ ಅತುಲವಿಕ್ರಮಃ

 

सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥

ಧಾರಯೇತ್ ಪಾಠಯೇದ್ವಾಪಿ ಸಂಪಠೇದ್ವಾಪಿ ನಿತ್ಯಶಃ

1 need to chant this kavach everyday unbroken for 3 times minimum less than Bilva tree to acquire protection and blessings of Lord Bhairava . In no way use this kavacha to damage others.

डाकिनी more info पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः

Report this wiki page